Ganesha Strotram

ganesha strotram

|| Ganapati Stotra || 

Pranamya shirasa devam Gauri vinayakam Bhaktavasam smare nityam ayuh kamartha siddhaye ||1||

Prathamam vakratundam cha ekadantam dvitiyakam Tritiyam krishnapingaksham, gajavaktram chaturthakam ||2||

Lambodaram panchamam cha shashtam Vikatameva cha Saptamam Vighnarajendraṃ, Dhoomravarnam tathaashtamam ||3||

Navamam Bhalachandram cha dashamam tu Vinayakam Ekadasham ganapatim, dvadasham tu gajananam ||4||

Dvadashaitani namani trisandhyam yah pathen naraha Na cha vighna bhayam tasya sarvasiddhi karam prabho ||5||

Vidyarthi labhate vidyam, dhanarthi labhate dhanam Putrarthi labhate putran, mo ksharthi labhate gatim ||6||

Japed Ganapati Stotram shadbhir masaihi phalam labhet Samvatsaren Siddhim cha labhate natra sanshayah ||7||

Ashtabhyo brahmanebhyashcha likhitva yah samarpayet Tasya vidya bhavet sarva ganeshasya prasadatah ||8||

|| Iti Shri Narada Purane Sankshipta Nashana Nam Shri Ganapati Stotram Sampurnam ||

Like this:

%d bloggers like this: