Ganesha Strotram

Ganesha Kavacham – Sanskrit and English

Ganpati Bappa Morya

lord ganesh story with cocunt

Ganesh Kavacham in Sanskrit

The Ganesha Kavacham is a sacred hymn dedicated to Lord Ganesha, the remover of obstacles and the deity of wisdom and intellect. It is chanted to seek protection and blessings from Lord Ganesha. Here is the Ganesha Kavacham:

॥ श्री गणेश कवचम् ॥

अस्य श्रीगणेश कवचस्य शिव ऋषिः।
गायत्री छंदः।
गणपतिर्देवता।

निर्भयत्वाय निर्विघ्नत्वाय सर्वाभीष्टसिद्धये।
अविघ्नत्वाय च वरदाय नमः॥

ॐ अस्य श्रीगणेशकवचस्य महामन्त्रस्य शिव ऋषिः।
गायत्री छंदः।
गणपतिर्देवता।

ममाबीजपुरं मन्त्रो देवता च कवचं श्रियः।
गं गणपतये नमः इति बीजं।

॥ ध्यानं ॥

महागणपतिं वन्दे, श्वेतार्णनित्यपूजितम्।
वामहस्तं समारुह्य, सृष्ट्यादौ प्रणमाम्यहम्॥

॥ विनियोगः ॥

यथा प्रणयते गङ्गा तारङ्गमिव तारङ्गितः।
तथा दशभुजो गणो व्याघ्रमुखः प्रणमाम्यहम्॥

॥ कवचम् ॥

वक्रतुण्ड महाकाय, सूर्यकोटि समप्रभ।
निर्विघ्नं कुरु मे देव, सर्वकार्येषु सर्वदा॥

ब्रह्मज्ञो ब्राह्मणप्रियः सर्वग्नो गुणिताशनः।
सृष्टिकर्ता विघ्नेशानुवार्तको वरप्रदः॥

कारणात्मा निराकारो विश्वकर्ता च धारणात्।
अमोघो गणपतिर्ज्ञेयो वीरेशो विजयप्रदः॥

कृपाकरो विपक्षघ्नो विश्वधारी च धारणात्।
सद्भक्तिं प्रतिपन्नो देव गणेशो वत्सलः॥

विघ्नानां हर्ता विश्वेशो विद्यार्थीलाभकारकः।
नटो विश्वम्भरो नित्यं ध्यायामि तं गणेश्वरम्॥

॥ इति श्री गणेशकवचम् सम्पूर्णम्॥

The Ganesha Kavacham is a powerful hymn dedicated to Lord Ganesha. It is believed to provide protection and blessings to the devotee. The chanting of this kavacham with devotion is believed to remove obstacles and bestow auspiciousness in all endeavors.

Ganesh Kavacham in English

॥ Shri Ganesha Kavacham ॥

Asya Shri Ganesha Kavachasya Shiva Rishiḥ। Gayatri Chhandah। Ganapatir Devatā।

Nirbhayatvāya Nirvighnatvāya Sarvābhīṣṭasiddhaye। Avighnatvāya Cha Varadāya Namah॥

Om Asya Shri Ganesha Kavachasya Mahāmantrasya Shiva Rishiḥ। Gayatri Chhandah। Ganapatir Devatā।

Mamābījapuraṁ Mantro Devatā Cha Kavachaṁ Śriyaḥ। Gam Ganapataye Namah Iti Bījaṁ।

॥ Dhyanam ॥

Mahāgaṇapatiṁ Vandē, Śvētārṇanityapūjitam। Vāmahastaṁ Samaruhya, Sṛṣṭyādau Praṇamāmyaham॥

॥ Viniyōgaḥ ॥

Yathā Praṇayatē Gaṅgā Tāraṅgamiva Tāraṅgitaḥ। Tathā Daśabhujo Gaṇō Vyāghramukhaḥ Praṇamāmyaham॥

॥ Kavacham ॥

Vakratuṇḍa Mahākāya, Sūryakōṭi Samaprabha। Nirvighnaṁ Kuru Mē Dēva, Sarvakāryēṣu Sarvadā॥

Brahmajñō Brāhmaṇapriyaḥ Sarvagnō Guṇitāśanaḥ। Sṛṣṭikartā Vighnēśānuvārtakō Varapradah॥

Kāraṇātmā Nirākārō Vishvakartā Cha Dhāraṇāt। Amōghō Gaṇapatirjñēyō Vīrēśō Vijayapradah॥

Kṛpākarō Vipakṣaghnō Viśvadhārī Cha Dhāraṇāt। Sadbhaktiṁ Pratipannō Dēva Gaṇēśō Vatsalaḥ॥

Vighnānāṁ Hartā Viśvēśō Vidyārthīlābhakārakaḥ। Naṭō Viśvambharō Nityaṁ Dhyāyāmi Taṁ Gaṇēśvaram॥

॥ Iti Shri Ganesha Kavacham Sampūrṇam॥

Exit mobile version