॥ श्री सिद्धिविनायक स्तोत्रम् ॥ (श्री मुद्गलपुराण से) Verse 1 विघ्नेश विघ्नचयखण्डननामधेय श्रीशंकरात्मज सुराधिपवन्द्यपाद । दुर्गामहाव्रतफलाखिलमंगलात्मन् विघ्नं ममापहर सिद्धिविनायक त्वम् ॥1॥ English Transliteration (Lyrics) Vighneśa […]
Read moreGanesh Mantra
॥ श्री सिद्धिविनायक स्तोत्रम् ॥ (श्री मुद्गलपुराण से) Verse 1 विघ्नेश विघ्नचयखण्डननामधेय श्रीशंकरात्मज सुराधिपवन्द्यपाद । दुर्गामहाव्रतफलाखिलमंगलात्मन् विघ्नं ममापहर सिद्धिविनायक त्वम् ॥1॥ English Transliteration (Lyrics) Vighneśa […]
Read more॥ महागणेश पञ्चरत्नम् स्तोत्रम् ॥ (रचना: आदि शंकराचार्य) मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं । नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं […]
Read more🕉️ Gajananam Bhutaganadi Sevitam (A powerful mantra from the Rigveda – invoking Lord Ganesha before any auspicious activity) 🔹 Sanskrit Lyrics गजाननं भूतगणादि सेवितंकपित्थजम्बूफलचारुभक्षणम्।उमासुतं शोकविनाशकारणंनमामि […]
Read moreClick here to Download Ganesh Atharvshish Ganesh Atharvshish Hindi Lyrics Ganesh Atharvshish meaning click here Ganapati Atharvashirsha Om Namaste GanapatayeTvameva Pratyakshaṁ TattvamasiTvameva Kevalaṁ KartasiTvameva Kevalaṁ […]
Read moreClick here to Download Ganesh Atharvshish Ganesh Atharvshish English Lyrics Ganesh Atharvshish Hindi Lyrics श्री गणपति अथर्वशीर्ष ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्वमसि त्वमेव केवलं […]
Read moreClick here to Download Ganesh Atharvshish Ganesh Atharvshish English Lyrics Ganesh Atharvshish meaning click here श्री गणपति अथर्वशीर्ष ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्वमसि त्वमेव […]
Read moreIt is said that when one recites the Ganesh Stotra it helps in attracting the favour of Lord Ganesha who is the destroyer of all […]
Read moreसिद्धि विनायक गणेश मंत्र || ॐ नमः सिद्धि विनायकायसर्व कार्य कर्तेसर्व विघ्न प्रशमनायसर्वराज्य वश्यकरणायसर्वस्त्री पुरुष आकर्षणायश्रीं ॐ स्वाहा || SIDDHI VINAYAKA GANESHA MANTRA || Om […]
Read moreॐ गणानां त्वा गणेश मंत्र || ॐ गणानां त्वा गणपतिं हवामहेकविं कवीनाम् उपम-श्रवस-तमम्ज्येष्ठ-राजं ब्राह्मणां ब्राह्मणस्पतआ नः श्रिण्वन्-नूतिभिः-सीद-सादनम्ॐ महागणाधिपतये नमः || || Om Ganaanaam Tvaa Ganapatim […]
Read moreGanesh Kavacham in Sanskrit The Ganesha Kavacham is a sacred hymn dedicated to Lord Ganesha, the remover of obstacles and the deity of wisdom and […]
Read more