Table of Contents
Toggle॥ महागणेश पञ्चरत्नम् स्तोत्रम् ॥
(रचना: आदि शंकराचार्य)
मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं । नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥
समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥
अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनंजयादिभूषणम् कपोलदानवारणं भजे पुराणवारणम् ॥४॥
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥
महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥
Ganesha Pancharatnam: Sanskrit Lyrics and English Meaning
॥ महागणेश पञ्चरत्नम् स्तोत्रम् ॥
(रचना: आदि शंकराचार्य)
प्रथमं रत्नम्
मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥
English Transliteration (Lyrics) Mudākarātta-modakaṁ sadā vimukti-sādhakam Kalā-dharā-vataṁsakaṁ vilāsi-loka-rakṣakam. Anāyakaika-nāyakaṁ vināśitebha-daityakaṁ Natāśubhāśu-nāśakaṁ namāmi taṁ Vināyakam.
English Meaning I bow to that Vinayaka (Ganesha) who joyfully holds the Modaka (sweet), who is always the means to liberation. He wears the moon as an ornament, and he playfully protects the worlds. He is the single leader of the leaderless, who destroyed the Gajadaitya (elephant demon), and who swiftly destroys the misfortunes of those who bow to him.
द्वितीयं रत्नम्
नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥
English Transliteration (Lyrics) Natetarāti-bhīkaraṁ navoditārka-bhāsvaraṁ Namatsurāri-nirjaraṁ natādhikāpaduddharam. Sureśvaraṁ nidhīśvaraṁ gajeśvaraṁ gaṇeśvaram Maheśvaraṁ tamāśraye parātparaṁ nirantaram.
English Meaning I continuously take refuge in that Paraatpara Maheshwara (Ganesha), who is fearsome to the enemies of his devotees and who shines like the rising Sun. He is bowed to by both gods and demons, and he relieves devotees of great calamities. He is the Lord of the Devas, the Lord of Treasures, the Lord of Elephants, and the Lord of Ganas, and he is the highest of the high.
तृतीयं रत्नम्
समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥
English Transliteration (Lyrics) Samastaloka-śaṅkaraṁ nirasta-daitya-kuñjaram Daretarodaraṁ varaṁ varebhavaktramakṣaram. Kṛpākaraṁ kṣamākaraṁ mudākaraṁ yaśaskaraṁ Manaskaraṁ namaskṛtāṁ namaskaromi bhāsvaram.
English Meaning I bow to that Luminous (Bhaasvara) Ganesha, who is the benefactor of all worlds and who overcame the elephant-demon. His belly is large and excellent, and his face is like a superb, imperishable elephant. He is the bestower of compassion, forgiveness, joy, fame, and peace of mind upon those who salute him.
चतुर्थं रत्नम्
अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् । प्रपञ्चनाशभीषणं धनंजयादिभूषणम् कपोलदानवारणं भजे पुराणवारणम् ॥४॥
English Transliteration (Lyrics) Akiñcanārti-mārjanaṁ cirantanokti-bhājanaṁ Purāri-pūrva-nandanaṁ surāri-garva-carvaṇam. Prapañcanāśa-bhīṣaṇaṁ dhanañjayādi-bhūṣaṇam Kapola-dānavāraṇaṁ bhaje purāṇa-vāraṇam.
English Meaning I worship the Ancient Elephant-faced God (Gajavadana), who cleanses the sorrows of the poor and destitute, and who is the subject of ancient scriptures. He is the first son of Puraari (Shiva), who crushes the arrogance of the demons, who is terrifying during the dissolution of the universe, and who is adorned by serpents like Dhananjaya. From his temples, the flowing ichor (maddening fluid) issues.
पञ्चमं रत्नम्
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् । हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥
English Transliteration (Lyrics) Nitānta-kānta-danta-kāntim antakāntakātmajam Acintyarūpam-anta-hīnam-antarāya-kṛntanam. Hṛdantare nirantaraṁ vasantam-eva yogināṁ Tamekadantam-eva taṁ vicintayāmi santatam.
English Meaning I meditate constantly only upon that Ekadanta (Ganesha), whose tusk is extremely beautiful and charming, and who is the son of the destroyer of Antaka (Yama, i.e., Shiva). His form is inconceivable and endless, and he is the cutter of all obstacles. He dwells forever in the hearts of Yogis.
॥ फलश्रुति ॥
महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् । अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥
English Transliteration (Lyrics) Mahāgaṇeśa-pañcaratnam ādareṇa yo’nvahaṁ Prajalpati prabhātake hṛdi smaran Gaṇeśvaram. Arogatām-adoṣatāṁ su-sāhitīṁ su-putratāṁ Samāhitāyur-aṣṭabhūtim-abhyupaiti so’cirāt.
English Meaning (The result of the recitation): The person who recites this Mahāgaṇeśa Pañcaratnam Stotra daily with reverence in the morning, while remembering Ganeśvara in their heart, quickly attains freedom from illness, freedom from faults (sins), good association, worthy children, a peaceful and long life, and Aṣṭa Aiśvarya (eight kinds of wealth/prosperity).